क्वाण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाणः, पुं, (क्वण् + भावे कर्म्मादिवाच्ये च यथायथं धञ् ।) क्वणः । इत्यमरः । १ । ७ । २४ ॥ (यथा, राजेन्द्रकर्णपूरे १७ ॥ “सञ्जाते त्वयि हारिहारवलयक्वाणं क्वणत्कङ्कणं चञ्चत्काञ्चनकाञ्चि सा भगवती नर्नर्त्ति वाग्देवता” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाण पुं।

भूषणध्वनिः

समानार्थक:शिञ्जित,निक्वाण,निक्वण,क्वाण,क्वण,क्वणन

1।6।24।2।3

स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्. निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥

वैशिष्ट्य : भूषणम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाण¦ पु॰ क्वण भावे घञ्।

१ शब्दे उपनिप्रादिपूर्ब्बकतु वीणा-याःशब्दे अमरः। ज्वला॰ कर्त्तरि ण।

२ शब्दकर्त्तरि त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाण¦ m. (-णः) The sound of musical instruments. E. क्वण् to sound, affix घञ्ः see क्वण।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाणः [kvāṇḥ], Sound; सरत्नकङ्कणक्वाणवितीर्णकरतालिके Ks.12.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वाण See. क्वण्.

"https://sa.wiktionary.org/w/index.php?title=क्वाण&oldid=497809" इत्यस्माद् प्रतिप्राप्तम्