सामग्री पर जाएँ

क्षञ्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षञ्ज् [kṣañj] क्षज् [kṣaj], क्षज् 1 U. (क्षञ्जयति-ते) To live in distress or pain. -1 Ā. (क्षजते) To kill. -1 Ā. (क्षञ्जते)

To go.

To give.

"https://sa.wiktionary.org/w/index.php?title=क्षञ्ज्&oldid=306416" इत्यस्माद् प्रतिप्राप्तम्