क्षणद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणदम्, क्ली, (क्षणं उत्सवं ददातीति । दा + कः ।) जलम् । इति मेदिनी ॥

क्षणदः, पुं, (क्षणं यात्रादिशुभमुहूर्त्तं ददातीति । दा + कः ।) गणकः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणद¦ पु॰ क्षणं यात्रादिमर्हूत्तं उतसवं वा ददाति दा--क।

१ मौहूर्त्तिके गणके मेदि॰

२ जले न॰ हेम॰।

३ रात्रौ

४ हरि-द्रायाञ्च स्त्री अमरः
“क्षणदापायशशाङ्कदर्शनः” रघुः
“नक्षणः क्षणदयापि बधूभ्यः” माघः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणद¦ m. (-दः) An astrologer. n. (-दं) Water. f. (-दा)
1. Night.
2. Tur- meric. E. क्षण leisure, a moment, &c. and द who gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणद/ क्षण--द m. an astrologer L.

क्षणद/ क्षण--द n. (= क्षणदा-न्ध्य)night-blindness Sus3r. vi , 17 , 15

क्षणद/ क्षण--द n. water L.

"https://sa.wiktionary.org/w/index.php?title=क्षणद&oldid=497815" इत्यस्माद् प्रतिप्राप्तम्