क्षणदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणदा, स्त्री, (क्षणद + स्त्रियां टाप् ।) रात्रिः । (यथा, भागवते । ३ । ३ । २१ । “इमं लोकममुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः” ॥) हरिद्रा । इत्यमरः । १ । ४ । ४ ॥ (हरिद्राशब्देऽस्या विवृतिर्ज्ञातव्या ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणदा स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।1।5

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणदा/ क्षण--दा f. " giving leisure " , night(= क्षणिनी) Ragh. BhP.

क्षणदा/ क्षण--दा f. lightning L.

क्षणदा/ क्षण--दा f. turmeric L.

"https://sa.wiktionary.org/w/index.php?title=क्षणदा&oldid=497816" इत्यस्माद् प्रतिप्राप्तम्