क्षणदाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणदाकर¦ पु॰ क्षणदां करोति हेतौ ट। निशाचरे चन्द्रे
“आरुह्य नार्य्यः क्षणदासु यत्र” माघः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणदाकर/ क्षण--दा---कर m. " making night " , the moon S3is3. ix ; 70

"https://sa.wiktionary.org/w/index.php?title=क्षणदाकर&oldid=497817" इत्यस्माद् प्रतिप्राप्तम्