क्षणद्युति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणद्युति¦ स्त्री क्षणं द्युतिरस्याः। क्षणप्रभायां विद्युति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणद्युति¦ f. (-तिः) Lightning. E. क्षण, and द्युति Light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणद्युति/ क्षण--द्युति f. momentary flash , lightning W. (See. -प्रभाand अचिर-द्य्)

"https://sa.wiktionary.org/w/index.php?title=क्षणद्युति&oldid=497818" इत्यस्माद् प्रतिप्राप्तम्