क्षणन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणनम्, क्ली, (क्षण + भावे ल्युट् ।) वधः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणन नपुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।114।1।3

निस्तर्हणं निहननं क्षणनं परिवर्जनम्. निर्वापणं विशसनं मारणं प्रतिघातनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणन¦ न॰ क्षण--भावे ल्युट। बधे हनने अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणन¦ n. (-नं) Killing, slaughter. E. क्षण to hurt, to kill, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणनम् [kṣaṇanam], Injuring, killing, wounding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणन n. hurting , injuring Sus3r. iv , 7 , 31 and 34 , 17

क्षणन n. killing , slaughter W.

"https://sa.wiktionary.org/w/index.php?title=क्षणन&oldid=497819" इत्यस्माद् प्रतिप्राप्तम्