क्षणनिःश्वास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणनिःश्वास¦ पुंस्त्री॰ क्षणात् मुहूर्त्तात् निःश्वासोऽस्य। शिशुमारे (शोशक) शब्दरत्ना॰ स्त्रियां जातित्वात् ङीष्।

"https://sa.wiktionary.org/w/index.php?title=क्षणनिःश्वास&oldid=497820" इत्यस्माद् प्रतिप्राप्तम्