क्षणप्रभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणप्रभा, स्त्री, (क्षणं व्याप्य प्रभाऽस्याः ।) विद्युत् । इत्यमरः । २ । ८ । ११४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणप्रभा स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।1।5

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणप्रभा¦ स्त्री क्षणं प्रभाऽस्याः। विद्युति चञ्चलायाम् अमरः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणप्रभा/ क्षण--प्रभा f. = -द्युतिL.

"https://sa.wiktionary.org/w/index.php?title=क्षणप्रभा&oldid=497822" इत्यस्माद् प्रतिप्राप्तम्