क्षणिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिकः, त्रि, (क्षणः स्वस्वत्ताव्याप्यतयाऽस्त्यस्य । ठन् ।) क्षणमात्रस्थायी । यथा । “क्षणभङ्गे विप्र- तिपत्तिः शब्दादिः क्षणिको न वा । क्षणिकत्वञ्च स्वाधिकरणसमयप्रागभावाधिकरणक्षणानुत्पत्ति- कत्वे सति कादाचित्कत्वं उत्पत्तिमत्त्वं वा । उत्प- त्तिश्च स्वाधिकरणक्षणावृत्तिप्रामभावप्रतियोगि- क्षणसम्बन्धः । क्षणश्च स्वाधेयपदार्थप्रागभावाना- धारः समयः । प्रसिद्धिस्तु विधेर्नैयायिकानां प्राग- भावे चरमध्वंसे च निषेधस्य बौद्धानामलीके । स्वाधिकरणसमयप्रागभावाधिकरणक्षणावृत्तित्वं क्षणिकत्वमिति तु ज्यायः” । इति बौद्धाधिकारे रघुनाथशिरोमणिः ॥ अन्यच्च । “द्रव्यारम्भश्चतुर्षु स्यादथाकाशशरीरिणाम् । अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते” ॥ इति भाषापरिच्छेदे २७ ॥ “क्षणिकत्वञ्च तृतीय- क्षणवृत्तिध्वंसप्रतियोगित्वम्” । इति सिद्धान्त- मुक्तावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिक¦ त्रि॰ क्षणः स्वसत्ता व्याप्यतयाऽस्त्यस्य ठन्। क्षणमात्रस्थायिनि। तल्लक्षणञ्च आत्मतत्त्वविवेकव्याख्याने रघुनाथशिरमण्युक्तम् यथा
“क्षणिकत्वञ्च स्वाधिकरणसमयप्रागभावाधिकरणक्षणा-नुत्पत्तिकत्वे सति कादाचित्कत्वम् उत्पत्तिमत्त्वंवा। उ-त्पत्तिश्च स्वाधिकरणक्षणावृत्तिप्रागभावप्रतियोगिक्षणसम्बन्धः। क्षणश्च स्वाधेयपदार्थप्रागभावानाधारः समयःवसिद्धिस्तु विधेर्नैर्यायिकानां प्रागभावे चरमध्वं से च,निषेधस्य बौद्धानामलीके, स्वाधिकरणसमयप्रागम्भावाधि-करणक्षणावृत्तित्वं क्षणिकत्वमिति तु ज्यायः”। अत्र ग-दाधरव्याख्या कादाचित्कशब्दे

१८

८२ पृ॰ दर्शिता अत्रकादाचित्कत्वं सत्त्वे सति किञ्चित्कालवृत्त्यभाबप्रति-योगित्वम्।
“क्षणिकत्वञ्च तृतीयक्षणवृत्तिध्वंस प्रतियो-गित्वम्” मुक्ताव॰।

२ विद्युति स्त्री हेम॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिक¦ mfn. (-कः-का-की-कं) Momentary, transient. f. (-का) Lightning. E. क्षण a moment, affix कन् or ठक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिक [kṣaṇika], a. [क्षणः स्वसत्ताव्याप्यतया$स्त्यस्य ठन्] Momentary, transient; स्वप्नेषु क्षणिकसमागमोत्सवैश्च R.8.92; एकस्य क्षणिका प्रीतिः H.1.64. -का Lightning. -Comp. -आलयम् a temple where temporary idols are worshipped; Māna. 61.127.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिक mf( ई)n. momentary , transient Ragh. Prab. Bha1sha1p. etc.

क्षणिक mf( ई)n. having leisure , profiting of an opportunity BhP. xi , 27 , 44 Hit.

"https://sa.wiktionary.org/w/index.php?title=क्षणिक&oldid=497826" इत्यस्माद् प्रतिप्राप्तम्