क्षणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिका, स्त्री, (क्षणिक + स्त्रियां टाप् (। विद्युत् । इति हेमचन्द्रः ॥ (क्षणकालमात्रस्थायिनी । यथा, हितोपदेशे । १ । १५४ । “योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्वियुज्यते” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिका f. lightning L.

"https://sa.wiktionary.org/w/index.php?title=क्षणिका&oldid=497829" इत्यस्माद् प्रतिप्राप्तम्