क्षणिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिनी, स्त्री, (क्षणः उत्सवोऽस्त्यस्याम् । क्षण + इनि । ङीप् ।) रात्रिः । इति शब्दरत्नावली ॥ (उत्सववति, त्रि । यथा, महाभारते । २ । मन्त्रणापर्ब्बणि १३ । ४४ । “तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् । धर्म्मराजः समागम्याज्ञापयत् स्वं प्रयोजनम्” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणिनी f. (= क्षण-दाSee. )night L.

"https://sa.wiktionary.org/w/index.php?title=क्षणिनी&oldid=497830" इत्यस्माद् प्रतिप्राप्तम्