क्षण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षण् [kṣaṇ] न् [n] , (न्) 8 U. (क्षणोति, क्षणुते, क्षत)

To hurt, injure; इमां हृदि व्यायतपातमक्षणोत् Ku.5.54.

To break (to pieces); (धनुः) त्वं किलानमितपूर्वमक्षणोः R.11.72; (withपरा, -परि, -वि used in the same senses as क्षण्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षण् See. क्षन्.

"https://sa.wiktionary.org/w/index.php?title=क्षण्&oldid=306722" इत्यस्माद् प्रतिप्राप्तम्