क्षतघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतघ्नः, पुं, (क्षतं हन्ति नाशयतीति । हन् + “अम- नुष्यकर्तृके च” । ३ । २ । ५३ । इति टक् ।) क्षुपविशेषः । इति शब्दचन्द्रिका ॥ कुकुरशो~खा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतघ्न¦ पु॰ क्षतं हन्ति हन हेतौ--क। (कुकुरसों गा)

१ क्षुपभेदे। शब्दच॰।

२ लाक्षायां स्त्री हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतघ्न¦ m. (-घ्नः) The name of a plant, (Conyza lacera.) f. (-घ्नी) Lac, the [Page215-a+ 60] animal dye. E. क्षत a wound, and घ्न what destroys or removes; from हन् to kill, affix ठक्, fem. affix ङीष्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतघ्न/ क्षत--घ्न mfn. " removing sores " , the plant Conyza lacera W.

क्षतघ्न/ क्षत--घ्न f( आ, ई). lac , the animal dye L.

"https://sa.wiktionary.org/w/index.php?title=क्षतघ्न&oldid=497833" इत्यस्माद् प्रतिप्राप्तम्