क्षतघ्नी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतघ्नी, स्त्री, (क्षतं हन्ति । हन् + “अमनुष्य- कर्त्तृके च” । ३ । २ । ५३ । इति टक् स्त्रियां ङीप् ।) लाक्षा । यथा, -- “लाक्षा द्रुमामयो राक्षा रङ्गमाता पलङ्कषा । जतु क्षतघ्नी क्रमिजा यावालक्तौ तु तद्रसः” ॥ इति हेमचन्द्रः । क्षतघ्नापि पाठः ॥

"https://sa.wiktionary.org/w/index.php?title=क्षतघ्नी&oldid=497834" इत्यस्माद् प्रतिप्राप्तम्