क्षतजतृष्णा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतजतृष्णा, स्त्री, (क्षतजा शस्त्रादिभिः क्षताज्जाता या तृष्णा पिपासा ।) शस्त्रादिक्षतयुक्तस्य पिपासा । तस्या निदानपूर्ब्बिकां सम्प्राप्तिमाह । “भयश्रमाभ्यां बलसंक्षयाद्वा ऊर्द्ध्वं चितं पित्तविवर्द्धनैश्च । पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत् पिपासाम् ॥ स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च तृट्सम्भवतीह जन्तोः । तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथान्यामसमुद्भवा च ॥ भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्ब्बशस्तु” ॥

"https://sa.wiktionary.org/w/index.php?title=क्षतजतृष्णा&oldid=497836" इत्यस्माद् प्रतिप्राप्तम्