क्षतविक्षत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतविक्षत¦ mfn. (-तः-ता-तंः) Mangled, wounded. E. क्षत and विक्षत wounded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतविक्षत/ क्षत--विक्षत mfn. covered with cuts and wounds , mangled W.

"https://sa.wiktionary.org/w/index.php?title=क्षतविक्षत&oldid=497839" इत्यस्माद् प्रतिप्राप्तम्