क्षतवृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतवृत्ति¦ f. (-त्तिः) Destitution, being without the means of support, liv- ing on what one can get. E. क्षत and वृत्ति maintenance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतवृत्ति/ क्षत--वृत्ति mfn. being without the means of support R. ii , 32 , 28

क्षतवृत्ति/ क्षत--वृत्ति f. destitution W.

"https://sa.wiktionary.org/w/index.php?title=क्षतवृत्ति&oldid=497840" इत्यस्माद् प्रतिप्राप्तम्