क्षद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षद् [kṣad], 1 Ā. (क्षदते) Ved.

To cut.

To kill; जारः कनीन इव चक्षदान Rv.1.117.18.

To consume, eat; Rv.1.25.17.

To cover, protect.

To distribute (food); तस्मै घृतं सुरां मध्वन्नमन्नं क्षदामहे Av.1.6.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षद् cl.1 A1. क्षदते( perf. p. चक्षदान) , to cut , dissect , divide , kill RV. i , 116 , 16 and 117 , 18 AitBr. i , 15 ; to carve (meat) , distribute (food) AV. x , 6 , 5 ; to take food , consume , eat RV. i , 25 , 17 (2. sg. A1. or dat. inf. क्षदसे)and x , 79 , 7 ( perf. चक्षदे). ([As a सौत्रroot क्षद्means " to cover , shelter. "])

क्षद् See. बाहु-क्षद्.

"https://sa.wiktionary.org/w/index.php?title=क्षद्&oldid=307304" इत्यस्माद् प्रतिप्राप्तम्