क्षन्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षन्ता, [ऋ] त्रि, (क्षम् + कर्त्तरि तृच् ।) क्षमा- शीलः । इत्यमरः । ३ । १ । ३१ ॥ अस्य पर्य्यायः सहि- ष्णुशब्दे द्रष्टव्यः ॥ (यथा, महाभारते । १३ । १०२ । ३१ । “ये क्षन्तारो नाभिजल्पन्ति चान्यान् सत्रीभूताः सततं पुण्यशीलाः । तथाविधानामेष लोको महर्षे ! परं गन्ता धृतराष्ट्रो न तत्र” ॥)

"https://sa.wiktionary.org/w/index.php?title=क्षन्ता&oldid=497868" इत्यस्माद् प्रतिप्राप्तम्