क्षप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षप, इ क शक्तौ । इति कविकल्पद्रुमः ॥ (चुरां-- परं--सकं--सेट्--इदित् ।) शक्तिरिह क्षमा । इक, क्षम्पयति दुःखं मुनिः । सहत इत्यर्थः । इति दुर्गादासः ॥

क्षप, त् क म क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त चुरां--परं--सकं--सेट् ।) म, अक्षपि अक्षापि क्षपं क्षपं क्षापं क्षापम् । मानुबन्धसामर्थ्यात् स्थानिव- त्त्वाभावे दीर्घः । स्वमते तु अत्र दीर्घविधिरुपधां नापेक्षते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षप¦ क्षपे अद॰ चुरा॰ उभ॰ सक॰ सेट्। क्षपयति ते अचिक्षपत्त। क्षपयाम् बभूव आस चकार चक्रे।
“अरण्ये का-ष्ठवत् त्यक्त्वा क्षपयेयुस्त्र्यहं ततः” मनुः

क्षप¦ सहने चुरा॰ इदित् उभ॰ सक॰ सेट्। क्षम्पयति तेअचक्षम्पत् त। क्षम्पयाम् बभूव आस चकार चक्रे। अयं मित्
“तेन इणि अक्षम्पि--अक्षाम्पि। णमुलि क्षम्पंक्षम्पं--क्षाम्पं क्षाम्पम्” अनुपधाया अपि वा दीर्घः।

क्षप¦ पु॰ चु॰ क्षप--कर्म्मणि अच्। उदके निघ॰

क्षप¦ पु॰ क्षिप--घञ्।

१ निन्दायां,

२ विक्षेपे,

३ प्रेरणे,

४ लेपने

५ हेलायां

६ लङ्घने हेम॰। करणे घञ्।

६ गर्वे मेदि॰

७ विलम्बे हेम॰। कर्मणि घञ्।

८ गुच्छे त्रिका॰। तत्रनिन्दायां,
“सत्यासत्यानृतंस्तोत्रे न्यूनाङ्गेन्द्रियरोगिणाम्। क्षेपं करोति चेद्दण्ड्यः” याज्ञ॰।
“क्षेप-संप्राप्तवांस्तत्र प्रकृत्या कोपनः प्रभुः” भा॰ शा॰

४९ अ॰।
“क्षेपयुक्तैर्वचोभिः” भा॰ आ॰

५५

५ श्लो॰। विक्षेपेदृष्टिक्षेपः अपटीक्षेपः। विलम्बे
“कृतक्षणक्षेप-मुदैक्षताच्यतम्” माघः। कर्मणि घञ्। क्षिप्यमाणेकट्टकशब्दे पृ॰

२०

७१ उदा॰ फलान्यधोधस्तदधो निवेश्यः” लीला॰ क्षेप + स्वार्थे कातत्रार्थे
“भाज्यीहारः क्षेपक-श्चापवर्त्त्य” इत्यादि तत्र शब्दे लीलावतीवाक्यमुक्तम्। [Page2408-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षप¦ r. 10th cl. (क्षपयति)
1. To send, to throw, to cast, to direct, &c.
2. To bear patiently. (इ) क्षपि r. 1st and 10th cls. (क्षम्पति, क्षम्पयति)
1. To bear patiently, to endure.
2. To compassionate.
3. To shine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपः [kṣapḥ], Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षप mfn. v.l. for क्षमSee.

"https://sa.wiktionary.org/w/index.php?title=क्षप&oldid=497869" इत्यस्माद् प्रतिप्राप्तम्