क्षपणक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपणकः, पुं, (क्षप् + ल्युः । स्वार्थे कन् ।) बुद्धभेदः । इति जटाधरः ॥ सन्न्यासी । यथा । “एक क्षपणक शाकाहर्त्ता तत्र क्षपणक दशशाकाशा । यत्र क्षपणक दशशाकाशा तत्र क्षपणक का शा- काशा” ॥ इत्युद्भटः ॥ (यथा च महाभारते । १ । ३ । १२४ । “सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तम्” ॥ विक्रमादित्यसभास्थनवरत्नानामेकः । यथा, -- “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपणक¦ m. (-कः)
1. A Bud'dha.
2. A Bud'dha mendicant.
3. A Jaina mendicant. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपणकः [kṣapaṇakḥ], A bauddha or Jaina mendicant; नग्नक्षपणके देशे रजकः किं करिष्यति Chān.11; कथं प्रथममेव क्षपणकः Mu.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपणक m. a religious mendicant , (especially a) जैनmendicant who wears no garments MBh. i , 789 Ca1n2. Pan5cat. Ka1d. etc.

क्षपणक m. N. of an author supposed to have lived at the court of king विक्रमा-दित्य(perhaps the जैनastronomer सिद्ध-सेन).

"https://sa.wiktionary.org/w/index.php?title=क्षपणक&oldid=497872" इत्यस्माद् प्रतिप्राप्तम्