क्षपा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपा, स्त्री, (क्षपयति वारयति चेष्टामिन्द्रिया- णाम् । क्षप् + अच् ।) रात्रिः । (यथा, महाभारते । ३ । अरण्ययात्रापर्व्वणि । १ । ४३ । “राजानन्तु कुरुश्रेष्ठं ते हंसमधुरस्वराः । आश्वासयन्तो विप्राग्र्याः क्षपां सर्व्वां व्यनोदयन्” ॥) हरिद्रा । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपा स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।1।6

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपा¦ स्त्री क्षपयति चेष्टाम् क्षप--अच्।

१ रात्रौ

२ हरिद्रायां हअमरः
“क्षपातमस्काण्डमलीमसं नभः”।
“प्रतिक्षपं ह-र्म्म्यतलेषु यत्र” माघः
“दिनक्षपामध्यगतेव सन्ध्या” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपा¦ f. (-पा) Night. E. क्षप् to send or reject, अ affix, and टाप् fem. do.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपा [kṣapā], [क्षपयति चेष्टाम्; क्षि-णिच् अच्]

A night; बिगमयत्यु- न्निद्र एव क्षपाः Ś.6.5; R.2.2; Me.112.

Turmeric.

Comp. अटः, चरः night-stalker.

a demon, goblin; ततः क्षपौटः पृथुपिङ्गलाक्षैः Bk.2.3;5.64;8.56; दनुजः स्विदयं क्षपाचरो वा Ki.13.8; Rām.5.2.53. -आन्ध्यम् night-blindness.

करः, नाथः the moon; क्षिप्रं क्षपानाथ इवाधिरूढः Śi.3.22.

camphor. -धनः a dark cloud.-चरः a demon, goblin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपा f. ( Naigh. i , 7 ; for 1. क्स्क्See. 4. क्षप्)night RV. iv , 53 , 7 ( instr. pl. पाभिस्) AitBr. i , 13 MBh. etc.

क्षपा f. a measure of time equivalent to a whole day of twenty-four hours Jyot.

क्षपा f. turmeric L.

क्षपा See. 4. क्षप्.

"https://sa.wiktionary.org/w/index.php?title=क्षपा&oldid=497875" इत्यस्माद् प्रतिप्राप्तम्