क्षपाचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाचरः, पुं, (क्षपायां रजन्यां चरतीति । चर + टः ।) राक्षसः । (यथा, महाभारते । ३ । इन्द्रजि- द्वधपर्व्वणि । २८८ । ३३ । “निर्याणे स मति कृत्वा निधायासिं क्षपाचरः । आज्ञापयामास तदा रथो मे कल्यतामिति” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाचर¦ पुंस्त्री॰ क्षपायां चरति चर--ट।

१ राक्षसे
“निर्याणेच मतिं कृत्वा निधायासिं क्षपाचरः” भा॰ व॰

२८

८ अ॰। स्त्रियां जातित्वात् ङीष्।

२ रात्रि चरमात्रे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाचर¦ m. (-रः) A fiend, a goblin. E. क्षपा, and चर who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाचर/ क्षपा--चर m. " night-walker " , a रक्षस्, goblin MBh. R. HYog.

क्षपाचर/ क्षपा--चर m. any animal that goes out for prey in the night (as owls , jackals , etc. ) VarBr2S. vli , 66.

"https://sa.wiktionary.org/w/index.php?title=क्षपाचर&oldid=497878" इत्यस्माद् प्रतिप्राप्तम्