क्षपाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाटः, पुं, (क्षपायां अटतीति । अट् गतौ + अच् । राक्षसः । इति त्रिकाण्डशेषः । (यथा, भट्टिः २ । ३० । “ततः क्षपाटैः पृथुपिङ्गलाक्षैः खं प्रावृषेण्यैरिव चानशेऽब्दैः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाट¦ पु॰ स्त्री॰ क्षपायासटति अट--पचा॰ अच्।

१ राक्षसे
“ततः क्षपाठैः पृथुपिङ्गलाक्षैः” भट्टिः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाट¦ m. (-टः) A Rakshasa, an imp or goblin. E. क्षपा night, and अट who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपाट/ क्षपा m. " night-walker " , a रक्षस्, goblin Bhat2t2. ii. 30.

"https://sa.wiktionary.org/w/index.php?title=क्षपाट&oldid=497879" इत्यस्माद् प्रतिप्राप्तम्