क्षपानाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपानाथ¦ पु॰

६ त॰।

१ चन्द्र

२ कर्पूरे च
“क्षिप्रं क्षपानाथ इवा-धिरूढः” माघः क्षपापत्यादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपानाथ¦ m. (-थः) The moon. E. क्षपा, and नाथ lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपानाथ/ क्षपा-नाथ m. " lord of the night " , the moon VarBr2. v , 2 S3is3. iii , 22.

"https://sa.wiktionary.org/w/index.php?title=क्षपानाथ&oldid=497880" इत्यस्माद् प्रतिप्राप्तम्