क्षपापति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपापतिः, पुं, (क्षपायाः रजन्याः पतिः ।) चन्द्रः । कर्पूरः । इति निशापतिशब्ददर्शनात् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपापति/ क्षपा-पति m. = -नाथL.

क्षपापति/ क्षपा-पति m. camphor L.

"https://sa.wiktionary.org/w/index.php?title=क्षपापति&oldid=497883" इत्यस्माद् प्रतिप्राप्तम्