क्षपित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपित¦ mfn. (-तः-ता-तं)
1. Submitted to, borne, endured.
2. Sent, cast, directed. E. क्षप, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपित [kṣapita], a. Destroyed, diminished; क्षपिता तद्विटपाश्रया लता R.8.47; Bhāg.4.31.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षपित mfn. destroyed , ruined , diminished , suppressed Ragh. viii , 46 BhP. iv , 31 , 6.

"https://sa.wiktionary.org/w/index.php?title=क्षपित&oldid=497884" इत्यस्माद् प्रतिप्राप्तम्