क्षम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम, उ इर् भ य मर्षे । इति कविकल्पद्रुमः ॥ (दिवां--परं--सकं--सेट् । उदित्वात् क्त्वावेट् ।) मर्षः सहनम् । उ, क्षमित्वा क्षान्त्वा । षष्ठस्वरा- नुबन्ध इत्येके । इ र, अक्षमत् अक्षमीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । भ य, क्षाम्यति दोषं साधुः । इति दुर्गादासः ॥

क्षम, ऊ ङ ञि ष मर्षे । इति कविकल्पद्रुमः ॥ (म्वां--आत्मं--सकं--वेट् ।) ऊ, अक्षमिष्ट अक्षंस्त । ङ, क्षमते । ञि, क्षन्तोऽस्ति । ष, क्षमा । इति दुर्गादासः ॥

क्षमम्, क्ली, (क्षम् + पचाद्यच् ।) युक्तम् । इत्यमरः । ३ । ३ । १२२ ॥ (यथा, शाकुन्तले ५ अङ्के । “यदि यथा वदति क्षितिपस्तथा त्वमसि किं पुनरुत्कुलया त्वया । अथ तु वेत्सि शुचिव्रतमात्मनः पतिगृहे तव दास्यमपि क्षमम्” ॥)

क्षमः, त्रि, (क्षमते इति । क्षम् + अच् ।) शक्तः । हितः । इत्यमरः । ३ । ३ । १२२ ॥ आद्यस्य पर्य्यायः । सहः २ प्रभुष्णुः ३ । इति हेमचन्द्रः ॥ (यथा, शाकुन्तले १ माङ्के । “इदं किलाव्याजमनोहरं वपु- स्तपःक्षमं साधयितुं य इच्छति” ॥ रघौ च । ११ । ६ । “आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम वि।

हितम्

समानार्थक:समर्थ,क्षम

3।3।143।1।2

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

क्षम वि।

सक्तम्

समानार्थक:क्षम

3।3।143।1।2

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

क्षम वि।

युक्तम्

समानार्थक:भूत,अभिनीत,क्षम

3।3।143।1।2

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम¦ सहने भ्वादि॰ आत्म॰ सक॰ वेट्। क्षमते अक्षमिष्ट अक्षंस्तचक्षमे क्षान्तः क्षात्तिः। क्षमिता क्षन्ता।
“इन्द्र त्वा यज्ञःक्षममाण मानट्” ऋ॰

१० ।

१०

३ ।

६ । योनित्यं क्षमते तात!बहून् लोकान् स विन्दति” भा॰ व॰

१०

३५ श्लो॰।
“का-र्पण्यात् साधुभावाच्च कुन्ती राजन्न चक्षपे” भा॰ आ॰

१५

७ अ॰।
“ऋते रवेः क्षालयितुं क्षमेत कः” माघः
“कुरुस्थ्यं भीरु! यत्तेभ्योद्रुहद्भोऽपि क्षमामहे” ट्टिः। षित् क्षमा
“तेजः क्षमा वानैकान्तम्” माघःपैदिके तु नि॰ क्षमति क्षमिति। इति पा।

क्षम¦ सहने दिवा॰ पर॰ सक॰ सेट् शमादि॰ इरित्। क्षाम्यतिअक्षमत् अक्षनीत्। चक्षाम
“कामं क्षाम्यतु यः क्षमी” माघः।

क्षम¦ न॰ क्षम--अच।

१ युद्धे।

२ शक्ते,
“रुषितुं सहितुंरणे--काकुत्स्थं भीरु! कः क्षमः” भट्टिः आत्मकर्भक्षयं देहस्” रघुः
“प्रियासु बालासु रतक्षमासु” च नैप्र॰

४ क्षमावति त्रि॰
“अतोऽत्र

३ हिते, किञ्चित्भवतीं बहुक्षमाम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम (उ, ष, ञि) ञिक्षमुष¦ r. 1st cl. (क्षमते) To bear or endure. (उ, इर, भ इर्क्षमुभ r. 4th. cl. (क्षाम्यति) To bear or endure.

क्षम¦ mfn. (-मः-मा-मं)
1. Patient, resigned, enduring.
2. Refraining from, forbearing.
3. Able, adequate.
4. Benevolent, friendly.
5. Fit, ap- propriate, suitable, proper. f. (-मा)
1. Patience.
2. The earth.
3. Night.
4. A name of DURGA. n. (मं) Propriety, fitness. E. क्षम as above, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम [kṣama], a. [क्षम्-अच्]

Patient (said of the earth); विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् Av.12. 1.29.

Enduring, submissive; अतो$त्र किंचिद्भवर्ती बहुक्षमाम् Ku.5.4.

Adequate, competent, able (with gen., loc., inf. or in comp.) मलिनो हि यथादर्शो रूपालोकस्य न क्षमः Y.3.141; सा हि रक्षणविधौ तयोः क्षमा R.11.6; हृदयं न त्ववलम्बितुं क्षमाः R.8.6; गमनक्षम, निर्मूलनक्षम &c.

Appropriate, fit, proper, suitable; तन्नो यदुक्तमशिवं न हि तत्क्षमं ते U.1.14; आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः R.1.13; Ś5.27.

Fit for, capable of, suited to; उपभोगक्षमे देशे V.2; तपःक्षमं साधयितुं य इच्छति Ś.1.18; स्पर्शक्षमं रत्नम् 1.27;7.5.

Bearable, endurable.

Favourable, friendly.

Worthy; यूयमेव स्तवक्षमाः Mv.1.26.

मम् Propriety, fitness.

Battle, war. -मः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम mf( आ)n. ( g. पचा-दि)patient (said of the earth , perhaps with reference to 2. क्षम्) AV. xii , 1 , 29

क्षम mfn. ifc. ( Pa1n2. 3-2 , 1 Va1rtt. 8 ) enduring , suffering , bearing , submissive , resisting MBh. S3ak. Kum. v , 40

क्षम mf( आ)n. adequate , competent , able , fit for( loc. or inf. or in comp. , e.g. वयं त्यक्तुं क्षमाः, " we are able to quit " , S3a1ntis3. ) Nal. R. Ragh. etc.

क्षम mf( आ)n. favourable to( gen. ) R. ii , 35 , 31

क्षम mf( आ)n. bearable , tolerable S3ak. Pan5cat. (= Subh. )

क्षम mf( आ)n. fit , appropriate , becoming , suitable , proper for( gen. dat. , loc. inf. or in comp. ) MBh. ( e.g. क्षमं कौरवाणाम्, " proper for the कौरवs " , iii , 252 ) R. ( e.g. न स क्षमः कोपयितुम्, " he is not a fit object , for anger " , iv , 32 , 20) etc.

क्षम m. " the patient " , N. of शिव

क्षम m. a kind of sparrow L.

क्षम n. propriety fitness W. ([ cf. Hib. cam , " strong , mighty ; power " ; cama , " brave. "])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सुधामान god. Br. II. ३६. २७.

"https://sa.wiktionary.org/w/index.php?title=क्षम&oldid=497886" इत्यस्माद् प्रतिप्राप्तम्