क्षमणीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमणीय [kṣamaṇīya], a.

To be borne, patiently borne.

To be pardoned or forgiven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमणीय mfn. to be suffered or patiently borne R. v , 79 , 9 ; vii , 13 , 36.

"https://sa.wiktionary.org/w/index.php?title=क्षमणीय&oldid=497887" इत्यस्माद् प्रतिप्राप्तम्