क्षमता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमता, स्त्री, (क्षमस्य भावः इति । क्षम + तल् ।) योग्यता । सामर्थ्यम् । यथा, -- “श्रुतिर्द्वितीया क्षमता च लिङ्गं वाक्यं पदान्येव तु संहतानि । सा प्रक्रिया या करणस्य काङ्क्षा स्थानं क्रमो योगबलं समाख्या” ॥ इति भट्टवार्त्तिकम् ॥ क्षमता अर्थप्रकाशनसा- मर्थ्यम् । यथा । वर्हिर्देवसदनं दासीत्यत्र दा- सीति पदस्य छेदनप्रकाशनसामर्थ्यात् वर्हिरित्यस्य आस्तृतदर्भप्रकाशनसामर्त्यात् आस्तृतदर्भच्छेदने समुदायमन्त्रस्य नियोगोऽवगम्यते । इति धर्म्म- दीपिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमता¦ स्त्री॰ क्षमस्य भावः तल्।

१ योग्यतायां, शब्दनिष्ठे

२ अर्थ्यकाशनसामर्थ्ये च
“श्रुतिर्द्वितीया च क्षमताच लिङ्गम्” भट्टकारिका। [Page2362-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमता/ क्षम--ता f. ability , fitness , capability.

"https://sa.wiktionary.org/w/index.php?title=क्षमता&oldid=497888" इत्यस्माद् प्रतिप्राप्तम्