क्षमाज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमाज¦ पु॰ क्षमातोजायते जन + ड

५ त॰।

१ मङ्कले

२ नरकातुरे

३ पूजातमाने त्रि॰ क्षमाजातादयोऽत्यत्र

"https://sa.wiktionary.org/w/index.php?title=क्षमाज&oldid=497890" इत्यस्माद् प्रतिप्राप्तम्