क्षमान्वित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमान्वित¦ mfn. (-तः-ता-तं)
1. Patient, enduring.
2. Forgiving. E. क्षमा, and अन्वित possessed of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमान्वित/ क्षमा mfn. endowed with patience , patient , forgiving (with loc. ) Mn. vii , 32 , etc.

"https://sa.wiktionary.org/w/index.php?title=क्षमान्वित&oldid=497893" इत्यस्माद् प्रतिप्राप्तम्