क्षमिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमी, [न्] त्रि, (क्षम् + “शमीत्यष्टाभ्यो घिनुण्” । ३ । २ । १४१ । इति घिनुण् ।) क्षमाशीलः । तत्पर्य्यायः । सहिष्णुः २ सहनः ३ क्षन्ता ४ तितिक्षुः ५ क्ष- मिता ६ । इत्यमरः । ३ । १ । ३१ ॥ क्षमः ७ शक्तः ८ सहः ९ प्रभूष्णुः १० । इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १५ । ४० । “क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमिन् वि।

सहनशीलः

समानार्थक:सहिष्णु,सहन,क्षन्तृ,तितिक्षु,क्षमितृ,क्षमिन्

3।1।31।2।6

विसृत्वरो विसृमरः प्रसारी च विसारिणि। सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमिन्¦ त्रि॰ क्षम--ताच्छील्ये घिनुण। क्षमाशीले
“कामं क्षा-म्यतु यः क्षमी” माघः
“अक्रूरः पेशलो दक्षोदक्षिणःक्षमिणां वरः” विष्णुस॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमिन्¦ mfn. (-मी-मिनी-मि)
1. Patient.
2. Capable, able. E. क्षम् to bear, घिनुण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षमिन् mfn. ( Pa1n2. 3-2 , 141 ) id. (with loc. ) Ya1jn5. i , 133 ; ii , 200 MBh. BhP. Bhartr2. Vet.

"https://sa.wiktionary.org/w/index.php?title=क्षमिन्&oldid=307731" इत्यस्माद् प्रतिप्राप्तम्