क्षम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम्य [kṣamya], a. Being in the earth, terrestrial; यः पार्थिवस्य क्षम्यस्य राजा Rv.2.14.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम्य mfn. being in the earth , terrestrial , ? RV. ii , 14 , 11 and vii , 46 , 2.

क्षम्य See. 1. क्षम्.

"https://sa.wiktionary.org/w/index.php?title=क्षम्य&oldid=497905" इत्यस्माद् प्रतिप्राप्तम्