क्षयनाशिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयनाशिनी, स्त्री, (क्षयं क्षयाख्यरोगं नाशयतीति । क्षय + नश् + णिच् + णिनि + ङीप् ।) जीवन्ती- वृक्षः । इति शब्दमाला ॥ (गुणादयोऽस्य जीवन्तीशब्दे ज्ञेया ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयनाशिनी¦ स्त्री क्षयं रोगं नाशयति नश--णिच्--णिनिङीष्।

१ जीवन्तीवृक्षे शब्दमाला।

२ क्षयरोगनाशके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयनाशिनी¦ f. (-नी) A plant, (Celtis Orientalis:) see जीवन्ती। E. क्षय con- sumption, and नाशिनी what removes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयनाशिनी/ क्षय--नाशिनी f. " removing consumption " , Celtis orientalis(= जीवन्ति) L.

"https://sa.wiktionary.org/w/index.php?title=क्षयनाशिनी&oldid=497913" इत्यस्माद् प्रतिप्राप्तम्