क्षयमास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयमास¦ पु॰ कर्म्म॰। द्विसंक्रान्ते चान्द्रे॰ मासे क्षयशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयमास/ क्षय--मास m. a lunar month that is omitted in the adjustment of the lunar and the solar calendar Jyot. Gan2it.

"https://sa.wiktionary.org/w/index.php?title=क्षयमास&oldid=497915" इत्यस्माद् प्रतिप्राप्तम्