क्षयिष्णु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयिष्णु¦ त्रि॰ क्षि--बा॰ इष्णुच्। क्षयशोले
“स्वस्वेदक्षयिष्णुमायामयशूकरस्य” भाग॰

६ ।

१३ ।

२४ अन्तर्भूतण्यर्थोऽत्र। [Page2366-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयिष्णु¦ mfn. (-ष्णुः-ष्णुः-ष्णु) Wasting, decaying perishing. E. क्षि to perish, इष्णुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयिष्णु [kṣayiṣṇu], a.

Wasting, decaying.

Perishable, fragile; सर्वं चेदं क्षयिष्णु पश्यामः Maitri Up.1.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयिष्णु mfn. perishable BhP. vii , 7 , 40

क्षयिष्णु mfn. destroying , removing ib. vi , 16 , 41

क्षयिष्णु mfn. ( ifc. ) iii , 13 , 25.

"https://sa.wiktionary.org/w/index.php?title=क्षयिष्णु&oldid=497923" इत्यस्माद् प्रतिप्राप्तम्