क्षय्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय्यम्, त्रि, (क्षेतुं शक्यम् । क्षि + “क्षय्यजय्यौ शक्या- र्थे” । ६ । १ । ८१ । इति यत् ।) क्षयणीयम् । क्षयि- तव्यम् । क्षययोग्यम् । इति व्याकरणम् ॥ “क्षेतुं जेतुं योग्यं क्षेयं पापं जेयं मनः” । इति सिद्धान्त- कौमुदी ॥ (यथा, महाभारते । “अपवर्गे तु वैश्यस्य श्राद्धकर्म्मणि भारत ! । अक्षय्यमभिधातव्यम्” इति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय्य¦ त्रि॰ क्षेतुं शंक्यः क्ष--शक्यार्थे यत्
“क्षय्यजय्यौ शक्यार्थेपा॰ नि॰। क्षतुं शक्ये। शब्दक॰ क्लीवोक्तिः प्रामादिकी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय्य See. अ-क्षय्य.

क्षय्य mfn. (anything) that can be destroyed or removed Pa1n2. 6-1 , 81

क्षय्य mfn. See. also अ-क्षय्य.

"https://sa.wiktionary.org/w/index.php?title=क्षय्य&oldid=497924" इत्यस्माद् प्रतिप्राप्तम्