क्षल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षल् [kṣal], 1 U. (क्षालयति-ते, क्षालित)

To wash, wash off, purify, cleanse; ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमली- मसं नभः Śi.1.38; H.4.6.

To wipe away. -With वि to wash off; निःशेषविक्षालितधातुनापि R.5.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षल् v.l. for क्षर्Dha1tup. xx.

क्षल् (related to क्षर्) cl.10 P. क्षालयतिto wash , wash off; purify , cleanse , clean S3is3. i , 38 Katha1s. Hit. ; ([ cf. Lith. skalauju , " to wash off " ; skalbju , " to wash " ; Mod. Germ. sple?])

"https://sa.wiktionary.org/w/index.php?title=क्षल्&oldid=308071" इत्यस्माद् प्रतिप्राप्तम्