क्षव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवः, पुं, (क्षु शब्दे क्षुते च + भावे अप् ।) क्षुतम् । राजिका । इत्यमरः ॥ कासः ॥ इति शब्दरत्ना- वली । राजिकाभेदः । तत्पर्य्यायः । क्षुधाभिजननः २ चपलः ३ दीर्घशिम्बिकः ४ सुकुमारः ५ वृत्त- बीजः ६ मधुरः ७ क्षवकः ८ । अस्य गुणाः । कषायत्वम् । मधुरत्वम् । शीतलत्वम् । कफपित्त- श्रमहरत्वम् । वृष्यत्वम् । रुच्यत्वम् । पवनाध्मान- पुष्टिदत्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षव पुं।

छिक्का

समानार्थक:क्षुत्,क्षुत,क्षव

2।6।52।1।3

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्. शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

क्षव पुं।

कृष्णसर्षपः

समानार्थक:क्षव,क्षुधाभिजनन,राजिका,कृष्णिका,आसुरी

2।9।19।2।1

द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले। क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षव¦ पु॰ क्षु--भावादौ अप्।

१ क्षुते (हां चि)

२ राजिकायां (रा-इसर्षा)। अमरः।

३ कासे शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षव¦ m. (-वः)
1. Sneezing.
2. Cough, catarrh
2. A species of Mustard (Sinapis dichotoma, Rox,) E. क्षु to sneeze, affix अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवः [kṣavḥ], [क्षु-भावादौ अप्]

Sneezing; Av.19.8.5.

Cough.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षव वक, वथुSee. 1. क्षु.

क्षव m. sneezing AV. xix , 8 , 5

क्षव m. cough , catarrh L.

क्षव m. black mustard (Sinapis dichotoma) L.

"https://sa.wiktionary.org/w/index.php?title=क्षव&oldid=497930" इत्यस्माद् प्रतिप्राप्तम्