क्षवक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवकः, पुं, (क्षु + अप् + स्वार्थे कन् ।) अपामार्गः । राजिका । भूताङ्कुशः । इति राजनिर्घण्टः । (व्यवहारोऽस्य यथा सुरसादिगणपाठे । “क्षवकसरसिभार्गी कामुका काकमाची कुलहलविषमुष्टी भूस्तृणो भूतकेशी” ॥ इति वाभटे सूत्रस्थाने १५ अध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवक¦ पु॰ क्षु--करणे अप् संज्ञायां क।

१ राजिकायाम्

२ अ-पामार्गे

३ भूताकाशे च राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवकम् [kṣavakam], A kind of pot-herb.

विका A species of rice.

A woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवक m. the plant Achyranthes aspera(= अपा-मार्ग) L.

क्षवक m. black mustard L.

क्षवक m. another plant(= भूता-ङ्कुश) L.

क्षवक n. a kind of pot-herb Sus3r. i , vi.

"https://sa.wiktionary.org/w/index.php?title=क्षवक&oldid=497931" इत्यस्माद् प्रतिप्राप्तम्