क्षवपत्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवपत्रा, स्त्री, (क्षवः क्षुतहेतुः पत्रं यस्याः । एतत् पत्राघ्राणेन हि क्षुतं जायते । अतस्तथात्वम् ।) द्रोणपुष्पी । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवपत्रा¦ स्त्री क्षवः क्षुतहेतुः पत्रं यस्याः। द्रोणपुष्प्याम् राज-नि॰ तत्पत्राघ्राणे हि क्षुतं जायते। क्षरपत्त्रेति वा पाठः।

"https://sa.wiktionary.org/w/index.php?title=क्षवपत्रा&oldid=497933" इत्यस्माद् प्रतिप्राप्तम्