क्षविका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षविका, स्त्री, (क्षवः क्षुतं साध्यतयाऽस्त्यस्य इति ठन् + टाप् च ।) वृहतीभेदः । तत्पर्य्यायः । सर्प- तनुः २ पीततण्डुला ३ पुत्त्रप्रदा ४ बहुफला ५ गोधिनी ६ । अस्या गुणाः । “क्षविका वृहती तिक्ता कटुरुष्णा च तत्समा” । इति राजनि- र्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षविका¦ स्त्री क्षवः क्षुतं साध्यतयाऽस्त्यस्य ठन्। वृहतीभेदेराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षविका¦ f. (-का)
1. A kind of rice.
2. A woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षविका f. a variety of Solanum L.

क्षविका f. a species of rice W.

क्षविका f. a woman W.

"https://sa.wiktionary.org/w/index.php?title=क्षविका&oldid=497934" इत्यस्माद् प्रतिप्राप्तम्