क्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षा [kṣā], f.

The earth.

Sleep; क्षा स्त्री क्षमायां निद्रायाम् Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षा f. (derived fr. some forms of 2. क्षम्)the earth , ground Naigh. i , 1 Nir. ii , 2 Sa1y.

क्षा See. 1. क्षम्.

"https://sa.wiktionary.org/w/index.php?title=क्षा&oldid=497935" इत्यस्माद् प्रतिप्राप्तम्