क्षात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षात्र [kṣātra], a. (-त्री f.) [क्षत्रस्य कर्म भावो वा अण्] Relating or peculiar to the military tribe; क्षात्रो धर्मः श्रित इव तनुं ब्रह्म- घोषस्य गुप्त्यै U.6.9.; R.1.13.

त्रम् The Kṣatriya tribe.

The qualifications of a Kṣatriya; the Gītā thus describes them: शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् Bg.18.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षात्र mf( ई)n. (fr. क्षत्र) , belonging or relating or peculiar to the second caste Mn. vii , 87 Ya1jn5. MBh. etc.

क्षात्र n. the dignity of a ruler or governor MBh. iii , 5097 and xiii , 3026 R. ii f. , v.

क्षात्र etc. See. क्षत्र.

"https://sa.wiktionary.org/w/index.php?title=क्षात्र&oldid=497936" इत्यस्माद् प्रतिप्राप्तम्