क्षात्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षात्रिः [kṣātriḥ], The son of a Kṣatriya by a woman of another caste; P.IV.1.138 Kāśi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षात्रि m. (fr. क्षत्र)the son of a man of the second caste Pa1n2. 4-1 , 138 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=क्षात्रि&oldid=497937" इत्यस्माद् प्रतिप्राप्तम्