क्षान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तः, त्रि, (क्षम् + कर्त्तरि क्तः ।) सहनशीलः । तत्पर्य्यायः । सोढः २ । इत्यमरः ॥ क्षमान्वितः ३ । इति शब्दरत्नावली ॥ तितिक्षितः ४ । इति जटाधरः ॥ (यथा, हरिवंशे । २१ । २१ । “निर्व्वैरो निर्व्वृतः क्षान्तो निर्म्मन्युः कृतिरेव च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्त वि।

क्षमां_प्रापितः

समानार्थक:सोढ,क्षान्त

3।1।97।1।4

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते। दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्त¦ त्रि॰ क्षम--कर्त्तरि क्त।

१ सहिष्णौ केनचित्पीडनेऽपिसामर्थ्ये सति तत्प्रतीकारपराङ्मुखे। कर्म्मणि क्त।

२ सोढे।

३ निर्वैरो निर्वृतिः क्षान्तो निर्मन्युः कृति-रेव च। विघसो मातृवर्त्ती च व्याधाः परमधार्म्मिकाः” हरिव॰

२१ अ॰ उक्ते सप्तव्याधमध्ये

३ व्याधभेदे। ते चगुरोर्गोहरणात् क्रमेण मृगचक्रवाकादियोनिमाप्ताः त-त्रैव तत्कथा। क्षान्ताशब्दे परे प्रिया॰ कर्म्मधारये नपुंवत्। परमाक्षान्ता। उत्करा॰ चतुरर्थ्यां छ। क्षान्तीयतन्निर्वृत्तादौ त्रि॰।

४ ऋषिभेदे पु॰। क्षान्तस्य गोत्रापत्यम्अश्वा॰ फञ्। क्षान्तायन तदृषिगोत्रापत्ये पुंस्त्री॰

क्षान्त¦ त्रि॰ क्षल--शोधने ज्वला॰

१ कर्त्तरिण। शोधनकर्त्तरि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्त¦ mfn. (-न्तः-न्ता-न्तं) Patient, enduring. E. क्षम् to bear, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्त [kṣānta], p. p. [क्षम्-क्त]

Patient, forbearing, enduring.

Forgiven.

Borne, endured.

Friendly. -तः N. of Śiva. -ता The earth. -तम् Patience, indulgence; Rām.1.

क्षान्त [kṣānta], &c. See under क्षम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्त mfn. ( g. प्रिया-दि)borne , endured( सोढ) L.

क्षान्त mfn. pardoned MBh. Pan5cat.

क्षान्त mfn. ( Pa1n2. 3-2 , 188 Ka1r. )enduring , patient Mn. v , 158 Ya1jn5. R. Ragh. ( compar. -तर)

क्षान्त m. ( g. उत्करा-दि)N. of a man g. अश्वा-दि

क्षान्त m. of a hunter Hariv. 1206

क्षान्त m. of शिव(See. क्षम)

क्षान्त n. patience , indulgence R. i , 34 , 32 and 33.

क्षान्त mfn. ending with the letter क्षRa1matUp.

क्षान्त See. 1. क्षम्.

"https://sa.wiktionary.org/w/index.php?title=क्षान्त&oldid=497938" इत्यस्माद् प्रतिप्राप्तम्