क्षान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तिः, स्त्री, (क्षम + भावे क्तिन् ।) सत्यपि सामर्थ्ये अपकारिणि अपकाराचिकीर्षा । इति देवीमाहात्म्यटीकायां नागभट्टः ॥ तत्पर्य्यायः । तितिक्षा २ । इत्यमरः ॥ सहिष्णुता ३ क्षमा ४ । इति जटाधरः ॥ (यथा, भगवद्गीतायाम् १८ । ४२ । “शमो दमस्तपः शौचं क्षान्तिरार्ज्जवमेव च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्ति स्त्री।

क्षमा

समानार्थक:क्षान्ति,तितिक्षा,क्षमा

1।7।24।1।1

क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा। अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्ति¦ स्त्री क्षम--भावे क्तिन्। क्षमायाम् सामर्थ्ये सत्यप्यप-कारिणीऽप्यपकाराचिकीर्षायाम्।
“क्षान्त्या शुध्यन्तिविद्वांसः” मनुः।
“शमोदमस्तपः शौचं क्षान्तिरार्ज्ज-वमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजम्” गीता
“शमोदमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम्। ज्ञानंदयाच्युतात्मत्वं सत्यञ्च ब्रह्म लक्षणम्” भाग॰

७ ।

११ ।

२२

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्ति¦ f. (-न्तिः) Patience, forbearance, endurance. E. क्षम् to be patient, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्तिः [kṣāntiḥ], f. [क्षम्-भावे क्तिन्]

Patience, forbearance, forgiveness; क्षान्तिश्चेद्वचनेन किम् Bh.2.21; अहिंसा क्षान्ति- रार्जवम् Bg.13.7;18.42.

The state of saintly abstraction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षान्ति f. patient waiting for anything Vop. xxiii , 3

क्षान्ति f. patience , forbearance , endurance , indulgence Mn. v , 107 MBh. R. etc.

क्षान्ति f. the state of saintly abstraction DivyA7v. vi , xii , xviii

क्षान्ति f. (in music) N. of a श्रुति

क्षान्ति f. N. of a river VP.

"https://sa.wiktionary.org/w/index.php?title=क्षान्ति&oldid=497939" इत्यस्माद् प्रतिप्राप्तम्