क्षाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षामः, त्रि, (क्षै + कर्त्तरि क्तः । “क्षायो मः” । ८ । २ । ५३ । इति निष्ठा तस्य मत्वम् ।) क्षीणः । अबलः । इति शब्दरत्नावली ॥ (यथा, भागवते ३ । २१ । ४६ । “विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात्” ॥ स्त्रियां टाप् । यथा, मेघदूते । ८९ । “आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वाम्” ॥ सर्व्वरूपवत्त्वात् विष्णुः । यथा, महाभारते । १३ विष्णुसहस्रनामकीर्त्तने । १४९ । १०४ । “आश्रमः स्रमणः क्षामः सुपर्णो वायुवाहनः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षाम¦ त्रि॰ क्षै--कर्त्तरिक्त।

१ क्षीणे

२ अल्पे शब्दरत्ना॰
“क्षामोविवर्णवक्त्रश्च नखैःकिञ्चिच्छिनत्त्यपि”।
“क्षामेणमृदुकोष्ठेन मन्दाग्निना” सुश्रुतः
“क्षामच्छायं भवनमधुनायद्वियोगेन नूनम्”
“मध्येक्षामा चकितहरिणीप्रेक्षणा नि-[Page2368-a+ 38] म्ननाभिः” मेघ॰। अतिसूक्ष्मत्वात्

३ परमेश्वरे
“नक्षत्र-नेमिर्नक्षत्री क्षमः क्षामः समीहनः” विष्णुस॰।
“क्षा-मा भिन्दन्तो अरुणीरपव्रन्” ऋ॰

४ ।

२ ।

१६ ।

३ धरायां स्त्रीनिघ॰। भावे क्त

१ क्षवे न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षाम¦ mfn. (-मः-मा-मं)
1. Slender, slim, emaciated.
2. Weak, infirm. E. क्षै to waste, affix क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षाम [kṣāma], a. [क्षै-कर्तरि क्त क्षायो मः P.VIII.2.53]

Scorched, signed.

Diminished, thin, wasted; emaciated, lean; क्षामक्षामकपोलमाननम् Ś.3.9; मध्ये क्षामा Me.84; क्षामच्छायं भवनमधुना मद्वियोगेन नूनम् 82,91.

Slight, little, small.

Weak, infirm. -मः An epithet of Viṣṇu.-मा The earth; द्यावा ह क्षामा Mbh. on P.I.2.64. -मम् Destruction. -Comp. -आस्यम् unwholesome diet; अपथ्य- महितं रोग्यं क्षामास्यं परिकीर्तितम् (शब्दचन्द्रिका) -इष्टिन्यायः The rule according to which a conditional cause laying down a निमित्त must be so construed as to avoid it involving a नित्य or unavoidable circumstance. This is discussed and established by Jaimini and Śabara in MS.6.4.17-21.

क्षामम् [kṣāmam], a. [क्षै-मनिन्] Destructive. -n. Ved. The earth, ground.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षाम See. ib.

क्षाम mf( आ)n. burning to ashes , charring MaitrS. i , 8 , 9

क्षाम mf( आ)n. ( Pa1n2. 8-2 , 53 ) scorched , singed Ka1tyS3r. Jaim.

क्षाम mf( आ)n. dried up , emaciated , wasted , thin , slim , slender Ya1jn5. i , 80 MBh. R. Megh. etc.

क्षाम mf( आ)n. weak , debilitated , infirm , slight (especially applied to the voice) R. iii , 58 , 14 Sus3r. Amar. Ra1jat. v , 219.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of सहराक्ष, who burns down houses; फलकम्:F1: वा. २९. ३४.फलकम्:/F his son क्रव्यादग्नि. फलकम्:F2: Br. II. १२. ३७.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=क्षाम&oldid=497941" इत्यस्माद् प्रतिप्राप्तम्